B 317-8 Naiṣadhacarita
Manuscript culture infobox
Filmed in: B 317/8
Title: Naiṣadhacarita
Dimensions: 28.2 x 8.4 cm x 42 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3470
Remarks:
Reel No. B 317/8
Inventory No. 46186
Title Naiṣadhakāvya
Remarks
Author Śrīharṣa
Subject Kāvya
Language Sanskrit
Text Features explains about the love, marriage and etc.
Manuscript Details
Script Newari
Material paper
State complete
Size 28.2 x 8.4 cm
Binding Hole
Folios 42
Lines per Folio 6
Foliation figures in right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/3470
Manuscript Features
Refoliation; foliated 1–17 and re–started foliation 1–25 = total folios 42
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ ||
nipīya yasya kṣitirakṣiṇaḥ kathās
tathādriyante nabudhā sudhāmapi |
nalaḥ sitacchatritakīrttimaṃḍalaḥ
sarāśirāsīn mahasāṃ mahojvalaḥ ||
rasaiḥ kathā yasya sudhāvadhāriṇī
nalaḥ sabhūjānirabhūd guṇādbhutaḥ ||
suvarṇṇadaṇḍekasitātapatrita
jvalatpratāpāvalikīrttimaṃḍalaḥ || (fol. 1v1–4)
End
rupamarśidhṛtosiḥ yadarthaṃ gacha yathecha mathetyabhidhāya ||
ānandajā ||| bhi ||| śriyamāna mārggā prāk śoka (fol. 17v5–6)
śastāna haṃsābhimukhī punas te
yātretrinābhiś chalahasyamānā ||
sāhasyanaivāśakunī bhaven me
bhāvipriyāvedaka eṣahaṃsaḥ ||
haṃsaupyasauhaṃsagateḥ sudatyāḥ
puraḥpuraś cārucaran babhāṣe |
vailakṣymya hetor gati me tadīyām
agrenukṛtyo pahasan nivoccai (fol. 25v5–7)
Beginning
❖ oṃ namaḥ śrīgaṇēśāya ||
Nipīyayasya kṣitirākṣiṇa kathāṃ
tathādriyantenabudhāsudhāmapi |
nalaḥsitachatrita kīrttimaṃḍalaḥ
sarāśirāsīn mahasāṃ mahojvalaḥ || exp18 (fol. 1v1–2)
Colophon
śrīharṣam ityādi || dvaitīyīkatayāmitoyamagamat tasya pravaṃdhe mahākāvye cāruṇi vairasenīcarite sargonisargojjvalaḥ || vihaṃgāgamannāma || 2 || (fol. 25r3–4)
Microfilm Details
Reel No. B 317/8
Date of Filming 09-07-1972
Exposures 42
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS
Date 09-07-2008