B 317-8 Naiṣadhacarita

Manuscript culture infobox

Filmed in: B 317/8
Title: Naiṣadhacarita
Dimensions: 28.2 x 8.4 cm x 42 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3470
Remarks:

Reel No. B 317/8

Inventory No. 46186

Title Naiṣadhakāvya

Remarks

Author Śrīharṣa

Subject Kāvya

Language Sanskrit

Text Features explains about the love, marriage and etc.

Manuscript Details

Script Newari

Material paper

State complete

Size 28.2 x 8.4 cm

Binding Hole

Folios 42

Lines per Folio 6

Foliation figures in right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/3470

Manuscript Features

Refoliation; foliated 1–17 and re–started foliation 1–25 = total folios 42

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

nipīya yasya kṣitirakṣiṇaḥ kathās
tathādriyante nabudhā sudhāmapi |
nalaḥ sitacchatritakīrttimaṃḍalaḥ
sarāśirāsīn mahasāṃ mahojvalaḥ ||
rasaiḥ kathā yasya sudhāvadhāriṇī
nalaḥ sabhūjānirabhūd guṇādbhutaḥ ||
suvarṇṇadaṇḍekasitātapatrita
jvalatpratāpāvalikīrttimaṃḍalaḥ || (fol. 1v1–4)

End

rupamarśidhṛtosiḥ yadarthaṃ gacha yathecha mathetyabhidhāya ||
ānandajā ||| bhi ||| śriyamāna mārggā prāk śoka (fol. 17v5–6)

śastāna haṃsābhimukhī punas te
yātretrinābhiś chalahasyamānā ||
sāhasyanaivāśakunī bhaven me
bhāvipriyāvedaka eṣahaṃsaḥ ||
haṃsaupyasauhaṃsagateḥ sudatyāḥ
puraḥpuraś cārucaran babhāṣe |
vailakṣymya hetor gati me tadīyām
agrenukṛtyo pahasan nivoccai (fol. 25v5–7)

Beginning

❖ oṃ namaḥ śrīgaṇēśāya ||

Nipīyayasya kṣitirākṣiṇa kathāṃ
tathādriyantenabudhāsudhāmapi |
nalaḥsitachatrita kīrttimaṃḍalaḥ
sarāśirāsīn mahasāṃ mahojvalaḥ || exp18 (fol. 1v1–2)

Colophon

śrīharṣam ityādi || dvaitīyīkatayāmitoyamagamat tasya pravaṃdhe mahākāvye cāruṇi vairasenīcarite sargonisargojjvalaḥ || vihaṃgāgamannāma || 2 || (fol. 25r3–4)

Microfilm Details

Reel No. B 317/8

Date of Filming 09-07-1972

Exposures 42

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 09-07-2008